The significance of Maa Kali Kavach in Hinduism

introduction

Are you looking for a powerful and protective mantra to invoke the divine energy of Maa Kali? Do you want to learn how to chant the mantra correctly and effectively? Do you want to download the mantra in Hindi PDF format for your convenience? If yes, then you have come to the right place. In this post, we will share with you the Maa Kali Kavach in Hindi PDF, which is a collection of sacred verses that praise and worship Maa Kali, the fierce and compassionate goddess of Hinduism. Maa Kali is the embodiment of Shakti,

Goddess Kali is worshipped by devotees who seek her blessings for protection, liberation, wisdom and strength. She is also the guru of Saturn, The planet of karma and justice. She helps her devotees to overcome their negative karma and attain salvation. 


A painting of Goddess Kali in a fierce image, will sing kali kavach mantra with this image
Listen to the Powerful Maa Kali Kavach and Learn How to Recite it

What is Maa Kali Kavach?

श्रीमद्दक्षिणकालिकाकवचम्

भैरव उवाच


कालिका या महाविद्या कथिता भुवि दुर्लभा ।

तथापि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १ ॥

कवचन्तु महादेवि कथयस्वानुकम्पया ।

यदि नो कथ्यते मातर्व्विमुञ्चामि तदा तनुं ॥ २॥


श्रीदेव्युवाच


शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितं ।

न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३॥

कालिका जगतां माता शोकदुःखविनाशिनी ।

विशेषतः कलियुगे महापातकहारिणी ॥ ४॥


काली मे पुरतः पातु पृष्ठतश्च कपालिनी ।

कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ५॥

विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी ।

उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥ ६॥


वदनं पातु मे दीप्ता नीला च चिबुकं सदा ।

घना ग्रीवां सदा पातु बलाका बाहुयुग्मकं ॥ ७॥

मात्रा पातु करद्वन्द्वं वक्षोमुद्रा सदावतु ।

मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥ ८॥


ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।

ऊरु माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकं ॥ ९ ॥

कौमारी च कटीं पातु तथैव जानुयुग्मकं ।

अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥ १०॥


सन्धिस्थानं नारसिंही पत्रस्था देवतावतु |

रक्षाहीनन्तु यत्स्थानं वर्जितं कवचेन तु ॥ ११॥

तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे ।

ऊर्द्धमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १२॥


हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् ।

दक्षिणाकालिका देवी व्यपकत्वे सदावतु ॥ १३॥

इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणां ।

न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १४॥


कवचेनावृतो नित्यं यत्र तत्रैव गच्छति ।

तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १५॥

Download the Maa Kali Kavach Mantra PDF and Learn How to Unlock Its Secrets for Success, Happiness, and Peace


Maa Kali is another form of Mata Parvati,  Maa Kali was so powerful that in her form all the demons living in the world were destroyed and the world was blessed.
It is considered very good to worship and praise Mata Kali, and an easy way to get her blessings is Mata Kali Kavach Mantra. His correct pronunciation is written, and you can read it in easy language.

Benefits of Reciting Maa Kali Kavach

Reciting Maa Kali Kavach regularly can bring many benefits to the reciter. Some of them are:

  • It gives peace of mind and keeps away all kinds of evil from one’s life.
  • It makes one healthy, wealthy and prosperous.
  • It helps to pacify the ill-effects of Saturn, especially during the Sade Sati period.
  • It helps to overcome all kinds of obstacles in business, career, education and relationships.
  • It protects from black magic, evil eye, ghosts, spirits and enemies.
#kalikavach #kalikavachmantra
Read more